A 420-8 Muhūrtamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/8
Title: Muhūrtamārtaṇḍa
Dimensions: 25 x 9.2 cm x 28 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 875
Acc No.: NAK 1/1173
Remarks:


Reel No. A 420-8 Inventory No. 44693

Title Muhūrttamārttaṇḍa

Author Nārāyaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing folios are: 11–13, 15 and 16

Size 25.0 x 9. 5 cm

Folios 26

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Nīlakaṃṭha

Date of Copying NS 875 (ŚS 1636)

King Śrījayaraṇajit Malladeva

Place of Deposit NAK

Accession No. 1/1173

Manuscript Features

After the colophon there one folio is added. This is related to the other text.

Excerpts

Beginning

❖ oṃ namo vighnanikaravidhvaṃsine śrīgaṇeśāya ||   ||

oṃ namaḥ siddhidāyai śrīśāradāyai ||

(2) oṃ namo naṃtaśāstrajñadaivajñamukuṭahīrakaśrījyotirvvidānaṃdapitṛvyagurucaraṇāraviṃ(3)debhyaḥ ||  || 

siṃdūrollasitam ibhendravajjravāmaṃ

śrīviṣṇuṃ [[vi]]yaticarān gurūn praṇamya ||

bahva(4)rthaṃ vibudhamude laghuṃ muhūrttamārttaṇḍaṃ

sugamam ahaṃ tanomi siddhyai || 1 || (fol. 1v1–4)

End

tryaṃkeṃdra1493pramite varṣe śālivāhanarājyataḥ ||

kṛtas tapasi mārttaṃḍo (5) yamalaṃ jayatūdgatam || 2 ||

pūrvavākyārtham ādāya graṃtho yaṃ racito laghuḥ ||

paṭhanārtham aśaktānāṃm (!) aṃgī(6)kāryo (!) sadā budhaiḥ || 3 || (fol. 30v4–6)

Colophon

iti śrīcāturmāsya yājinārāyaṇaviracito muhūrttamārttaṇḍaḥ samāptim aga(7)mat ||  ||

rasatribhūpapramite śakābde śukle nabhasyaṃdudine (!) tritithyāṃ ||

śrīnīlakaṇṭho vyalikhat pu(31r1)lāyāṃ mūhūrttamārttaṇḍam idaṃ vicitraṃ ||    |

śrīśrījayaraṇajitmalladevamahārājādhirājayā ⟪ka(2)bdatiyā⟫ sevakabhājudattena muhūrttamārttaṇḍajyotikacosyaṃdutā ||

samvat 875 vaiśākhakṛṣṇa(3)pratipadā nakṣatraviśākhā, vyatipātayoga, tulārāśi, ādityavāra kunhu coya dhunakā juro || śubhaṃ || (fol. 30v6–31r3)

Microfilm Details

Reel No. A 420/8

Date of Filming 08-08-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 31-05-2006

Bibliography